Original

योऽभिध्यायन्नुत्पतिष्णून्निहन्यादनादरेणाप्रतिबुध्यमानः ।स वै मृत्युर्मृत्युरिवात्ति भूत्वा एवं विद्वान्यो विनिहन्ति कामान् ॥ ९ ॥

Segmented

यो ऽभिध्यायन्न् उत्पतिष्णून् निहन्यात् अनादरेन अप्रतिबुध्यमानः स वै मृत्युः मृत्युः इव अत्ति भूत्वा एवम् विद्वान् यो विनिहन्ति कामान्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽभिध्यायन्न् अभिध्यै pos=va,g=m,c=1,n=s,f=part
उत्पतिष्णून् उत्पतिष्णु pos=a,g=m,c=2,n=p
निहन्यात् निहन् pos=v,p=3,n=s,l=vidhilin
अनादरेन अनादर pos=n,g=m,c=3,n=s
अप्रतिबुध्यमानः अप्रतिबुध्यमान pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
इव इव pos=i
अत्ति अद् pos=v,p=3,n=s,l=lat
भूत्वा भू pos=vi
एवम् एवम् pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
विनिहन्ति विनिहन् pos=v,p=3,n=s,l=lat
कामान् काम pos=n,g=m,c=2,n=p