Original

ततस्तं देवा अनु विप्लवन्ते अतो मृत्युर्मरणाख्यामुपैति ।कर्मोदये कर्मफलानुरागास्तत्रानु यान्ति न तरन्ति मृत्युम् ॥ ८ ॥

Segmented

ततस् तम् देवा अनु विप्लवन्ते अतो मृत्युः मरण-आख्याम् उपैति कर्म-उदये कर्म-फल-अनुरागाः तत्र अनु यान्ति न तरन्ति मृत्युम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
अनु अनु pos=i
विप्लवन्ते विप्लु pos=v,p=3,n=p,l=lat
अतो अतस् pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
मरण मरण pos=n,comp=y
आख्याम् आख्या pos=n,g=f,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
अनुरागाः अनुराग pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
अनु अनु pos=i
यान्ति या pos=v,p=3,n=p,l=lat
pos=i
तरन्ति तृ pos=v,p=3,n=p,l=lat
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s