Original

आस्यादेष निःसरते नराणां क्रोधः प्रमादो मोहरूपश्च मृत्युः ।ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति ॥ ७ ॥

Segmented

आस्याद् एष निःसरते नराणाम् क्रोधः प्रमादो मोह-रूपः च मृत्युः ते मोहिताः तद्-वशे वर्तमाना इतः प्रेताः तत्र पुनः पतन्ति

Analysis

Word Lemma Parse
आस्याद् आस्य pos=n,g=n,c=5,n=s
एष एतद् pos=n,g=m,c=1,n=s
निःसरते निःसृ pos=v,p=3,n=s,l=lat
नराणाम् नर pos=n,g=m,c=6,n=p
क्रोधः क्रोध pos=n,g=m,c=1,n=s
प्रमादो प्रमाद pos=n,g=m,c=1,n=s
मोह मोह pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part
तद् तद् pos=n,comp=y
वशे वश pos=n,g=m,c=7,n=s
वर्तमाना वृत् pos=va,g=m,c=1,n=p,f=part
इतः इतस् pos=i
प्रेताः प्रे pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
पुनः पुनर् pos=i
पतन्ति पत् pos=v,p=3,n=p,l=lat