Original

यमं त्वेके मृत्युमतोऽन्यमाहुरात्मावसन्नममृतं ब्रह्मचर्यम् ।पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् ॥ ६ ॥

Segmented

यमम् तु एके मृत्युम् अतो ऽन्यम् आहुः आत्म-अवसन्नम् अमृतम् ब्रह्मचर्यम् पितृ-लोके राज्यम् अनुशास्ति देवः शिवः शिवानाम् अशिवो ऽशिवानाम्

Analysis

Word Lemma Parse
यमम् यम pos=n,g=m,c=2,n=s
तु तु pos=i
एके एक pos=n,g=m,c=1,n=p
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अतो अतस् pos=i
ऽन्यम् अन्य pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
आत्म आत्मन् pos=n,comp=y
अवसन्नम् अवसद् pos=va,g=n,c=2,n=s,f=part
अमृतम् अमृत pos=n,g=n,c=2,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
पितृ पितृ pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
अनुशास्ति अनुशास् pos=v,p=3,n=s,l=lat
देवः देव pos=n,g=m,c=1,n=s
शिवः शिव pos=a,g=m,c=1,n=s
शिवानाम् शिव pos=a,g=m,c=6,n=p
अशिवो अशिव pos=a,g=m,c=1,n=s
ऽशिवानाम् अशिव pos=a,g=m,c=6,n=p