Original

प्रमादाद्वै असुराः पराभवन्नप्रमादाद्ब्रह्मभूता भवन्ति ।न वै मृत्युर्व्याघ्र इवात्ति जन्तून्न ह्यस्य रूपमुपलभ्यते ह ॥ ५ ॥

Segmented

प्रमादाद् वै असुराः पराभवन्न् अप्रमादाद् ब्रह्म-भूताः भवन्ति न वै मृत्युः व्याघ्र इव अत्ति जन्तून् न हि अस्य रूपम् उपलभ्यते ह

Analysis

Word Lemma Parse
प्रमादाद् प्रमाद pos=n,g=m,c=5,n=s
वै वै pos=i
असुराः असुर pos=n,g=m,c=1,n=p
पराभवन्न् पराभू pos=v,p=3,n=p,l=lan
अप्रमादाद् अप्रमाद pos=n,g=m,c=5,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i
वै वै pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
व्याघ्र व्याघ्र pos=n,g=m,c=1,n=s
इव इव pos=i
अत्ति अद् pos=v,p=3,n=s,l=lat
जन्तून् जन्तु pos=n,g=m,c=2,n=p
pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat
pos=i