Original

द्वाराणि तस्या हि वदन्ति सन्तो बहुप्रकाराणि दुरावराणि ।सत्यार्जवे ह्रीर्दमशौचविद्याः षण्मानमोहप्रतिबाधनानि ॥ ३२ ॥

Segmented

द्वाराणि तस्या हि वदन्ति सन्तो बहु-प्रकारानि दुरावराणि सत्य-आर्जवे ह्रीः दम-शौच-विद्याः षः मान-मोह-प्रतिबाधनानि

Analysis

Word Lemma Parse
द्वाराणि द्वार pos=n,g=n,c=2,n=p
तस्या तद् pos=n,g=f,c=6,n=s
हि हि pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
सन्तो सत् pos=a,g=m,c=1,n=p
बहु बहु pos=a,comp=y
प्रकारानि प्रकार pos=n,g=n,c=2,n=p
दुरावराणि दुरावर pos=a,g=n,c=2,n=p
सत्य सत्य pos=n,comp=y
आर्जवे आर्जव pos=n,g=n,c=1,n=d
ह्रीः ह्री pos=n,g=f,c=1,n=s
दम दम pos=n,comp=y
शौच शौच pos=n,comp=y
विद्याः विद्या pos=n,g=f,c=1,n=p
षः षष् pos=n,g=n,c=1,n=s
मान मान pos=n,comp=y
मोह मोह pos=n,comp=y
प्रतिबाधनानि प्रतिबाधन pos=n,g=n,c=1,n=p