Original

न वै मानं च मौनं च सहितौ चरतः सदा ।अयं हि लोको मानस्य असौ मानस्य तद्विदुः ॥ ३० ॥

Segmented

न वै मानम् च मौनम् च सहितौ चरतः सदा अयम् हि लोको मानस्य असौ मानस्य तद् विदुः

Analysis

Word Lemma Parse
pos=i
वै वै pos=i
मानम् मान pos=n,g=m,c=2,n=s
pos=i
मौनम् मौन pos=n,g=n,c=2,n=s
pos=i
सहितौ सहित pos=a,g=m,c=2,n=d
चरतः चर् pos=v,p=3,n=d,l=lat
सदा सदा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
लोको लोक pos=n,g=m,c=1,n=s
मानस्य मान pos=n,g=m,c=6,n=s
असौ अदस् pos=n,g=m,c=1,n=s
मानस्य मान pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit