Original

सनत्सुजात उवाच ।अमृत्युः कर्मणा केचिन्मृत्युर्नास्तीति चापरे ।शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ ३ ॥

Segmented

सनत्सुजात उवाच अमृत्युः कर्मणा केचिद् मृत्युः न अस्ति इति च अपरे शृणु मे ब्रुवतो राजन् यथा एतत् मा विशङ्किथाः

Analysis

Word Lemma Parse
सनत्सुजात सनत्सुजात pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अमृत्युः अमृत्यु pos=n,g=m,c=1,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
मा मा pos=i
विशङ्किथाः विशङ्क् pos=v,p=2,n=s,l=lun_unaug