Original

विद्वांसो मानयन्तीह इति मन्येत मानितः ।अधर्मविदुषो मूढा लोकशास्त्रविशारदाः ।न मान्यं मानयिष्यन्ति इति मन्येदमानितः ॥ २९ ॥

Segmented

विद्वांसो मानयन्ति इह इति मन्येत मानितः अधर्म-विद्वस् मूढा लोक-शास्त्र-विशारदाः न मान्यम् मानयिष्यन्ति इति मन्येद् अमानितः

Analysis

Word Lemma Parse
विद्वांसो विद्वस् pos=a,g=m,c=1,n=p
मानयन्ति मानय् pos=v,p=3,n=p,l=lat
इह इह pos=i
इति इति pos=i
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
मानितः मानय् pos=va,g=m,c=1,n=s,f=part
अधर्म अधर्म pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=s
मूढा मुह् pos=va,g=m,c=1,n=p,f=part
लोक लोक pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
pos=i
मान्यम् मानय् pos=va,g=m,c=2,n=s,f=krtya
मानयिष्यन्ति मानय् pos=v,p=3,n=p,l=lrt
इति इति pos=i
मन्येद् मन् pos=v,p=3,n=s,l=vidhilin
अमानितः अमानित pos=a,g=m,c=1,n=s