Original

यमप्रयतमानं तु मानयन्ति स मानितः ।न मान्यमानो मन्येत नामानादभिसंज्वरेत् ॥ २८ ॥

Segmented

यम् अप्रयतमानम् तु मानयन्ति स मानितः न मान्यमानो मन्येत न अमानात् अभिसंज्वरेत्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
अप्रयतमानम् अप्रयतमान pos=a,g=m,c=2,n=s
तु तु pos=i
मानयन्ति मानय् pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
मानितः मानय् pos=va,g=m,c=1,n=s,f=part
pos=i
मान्यमानो मानय् pos=va,g=m,c=1,n=s,f=part
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
pos=i
अमानात् अमान pos=n,g=m,c=5,n=s
अभिसंज्वरेत् अभिसंज्वर् pos=v,p=3,n=s,l=vidhilin