Original

सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्चन ।न समानो ब्राह्मणस्य यस्मिन्प्रयतते स्वयम् ॥ २७ ॥

Segmented

सर्वान् सु इष्ट-कृतः देवान् विद्याद् य इह कश्चन न समानो ब्राह्मणस्य यस्मिन् प्रयतते स्वयम्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
सु सु pos=i
इष्ट यज् pos=va,comp=y,f=part
कृतः कृत् pos=a,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
यद् pos=n,g=m,c=1,n=s
इह इह pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s
pos=i
समानो समान pos=a,g=m,c=1,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
प्रयतते प्रयत् pos=v,p=3,n=s,l=lat
स्वयम् स्वयम् pos=i