Original

अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः ।ते दुर्धर्षा दुष्प्रकम्प्या विद्यात्तान्ब्रह्मणस्तनुम् ॥ २६ ॥

Segmented

अनाढ्या मानुषे वित्ते आढ्या वेदेषु ये द्विजाः ते दुर्धर्षा दुष्प्रकम्प्या विद्यात् तान् ब्रह्मणः तनुम्

Analysis

Word Lemma Parse
अनाढ्या अनाढ्य pos=a,g=m,c=1,n=p
मानुषे मानुष pos=a,g=n,c=7,n=s
वित्ते वित्त pos=n,g=n,c=7,n=s
आढ्या आढ्य pos=a,g=m,c=1,n=p
वेदेषु वेद pos=n,g=m,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
द्विजाः द्विज pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
दुर्धर्षा दुर्धर्ष pos=a,g=m,c=1,n=p
दुष्प्रकम्प्या दुष्प्रकम्प्य pos=a,g=m,c=1,n=p
विद्यात् विद् pos=v,p=3,n=s,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
तनुम् तनु pos=n,g=f,c=2,n=s