Original

अश्रान्तः स्यादनादानात्संमतो निरुपद्रवः ।शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥ २५ ॥

Segmented

अश्रान्तः स्याद् अनादानात् संमतो निरुपद्रवः शिष्टो न शिष्ट-वत् स स्याद् ब्राह्मणो ब्रह्म-विद् कविः

Analysis

Word Lemma Parse
अश्रान्तः अश्रान्त pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनादानात् अनादान pos=n,g=n,c=5,n=s
संमतो सम्मन् pos=va,g=m,c=1,n=s,f=part
निरुपद्रवः निरुपद्रव pos=a,g=m,c=1,n=s
शिष्टो शास् pos=va,g=m,c=1,n=s,f=part
pos=i
शिष्ट शास् pos=va,comp=y,f=part
वत् वत् pos=i
तद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
कविः कवि pos=n,g=m,c=1,n=s