Original

नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः ।ज्ञातीनां तु वसन्मध्ये नैव विद्येत किंचन ॥ २३ ॥

Segmented

नित्यम् अज्ञात-चर्या मे इति मन्येत ब्राह्मणः ज्ञातीनाम् तु वसमानः मध्ये न एव विद्येत किंचन

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
अज्ञात अज्ञात pos=a,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
तु तु pos=i
वसमानः वस् pos=va,g=m,c=1,n=s,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
विद्येत विद् pos=v,p=3,n=s,l=vidhilin
किंचन कश्चन pos=n,g=n,c=1,n=s