Original

यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतये ।एवं ते वान्तमश्नन्ति स्ववीर्यस्योपजीवनात् ॥ २२ ॥

Segmented

यथा स्वम् वान्तम् अश्नाति श्वा वै नित्यम् अभूतये एवम् ते वान्तम् अश्नन्ति स्व-वीर्यस्य उपजीवनात्

Analysis

Word Lemma Parse
यथा यथा pos=i
स्वम् स्व pos=a,g=n,c=8,n=s
वान्तम् वम् pos=va,g=n,c=2,n=s,f=part
अश्नाति अश् pos=v,p=3,n=s,l=lat
श्वा श्वन् pos=n,g=m,c=1,n=s
वै वै pos=i
नित्यम् नित्यम् pos=i
अभूतये अभूति pos=n,g=f,c=4,n=s
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
वान्तम् वम् pos=va,g=n,c=2,n=s,f=part
अश्नन्ति अश् pos=v,p=3,n=p,l=lat
स्व स्व pos=a,comp=y
वीर्यस्य वीर्य pos=n,g=n,c=6,n=s
उपजीवनात् उपजीवन pos=n,g=n,c=5,n=s