Original

यो वाकथयमानस्य आत्मानं नानुसंज्वरेत् ।ब्रह्मस्वं नोपभुञ्जेद्वा तदन्नं संमतं सताम् ॥ २१ ॥

Segmented

यो वा अकथयमानस्य आत्मानम् न अनुसंज्वरेत् ब्रह्म-स्वम् न उपभुञ्जेत् वा तद्-अन्नम् संमतम् सताम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वा वा pos=i
अकथयमानस्य अकथयमान pos=a,g=m,c=6,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
अनुसंज्वरेत् अनुसंज्वर् pos=v,p=3,n=s,l=vidhilin
ब्रह्म ब्रह्मन् pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
pos=i
उपभुञ्जेत् उपभुज् pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
तद् तद् pos=n,comp=y
अन्नम् अन्न pos=n,g=n,c=2,n=s
संमतम् सम्मन् pos=va,g=n,c=2,n=s,f=part
सताम् सत् pos=a,g=m,c=6,n=p