Original

यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् ।अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥ २० ॥

Segmented

यत्र अकथयमानस्य प्रयच्छति अशिवम् भयम् अतिरिक्तम् इव अकुर्वत् स श्रेयान् न इतरः जनः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अकथयमानस्य अकथयमान pos=a,g=m,c=6,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
अशिवम् अशिव pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=2,n=s
अतिरिक्तम् अतिरिच् pos=va,g=n,c=2,n=s,f=part
इव इव pos=i
अकुर्वत् अकुर्वत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
pos=i
इतरः इतर pos=n,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s