Original

धृतराष्ट्र उवाच ।सनत्सुजात यदीदं शृणोमि मृत्युर्हि नास्तीति तवोपदेशम् ।देवासुरा ह्याचरन्ब्रह्मचर्यममृत्यवे तत्कतरन्नु सत्यम् ॥ २ ॥

Segmented

धृतराष्ट्र उवाच सनत्सुजात यदि इदम् शृणोमि मृत्युः हि न अस्ति इति ते उपदेशम् देव-असुराः हि आचरन् ब्रह्मचर्यम् अमृत्यवे तत् कतरत् नु सत्यम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सनत्सुजात सनत्सुजात pos=n,g=m,c=8,n=s
यदि यदि pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
शृणोमि श्रु pos=v,p=1,n=s,l=lat
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
ते त्वद् pos=n,g=,c=6,n=s
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
हि हि pos=i
आचरन् आचर् pos=v,p=3,n=p,l=lan
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
अमृत्यवे अमृत्यु pos=n,g=m,c=4,n=s
तत् तद् pos=n,g=n,c=1,n=s
कतरत् कतरत् pos=i
नु नु pos=i
सत्यम् सत्य pos=a,g=n,c=1,n=s