Original

यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोलपम् ।अन्नं पानं च ब्राह्मणस्तज्जीवन्नानुसंज्वरेत् ॥ १९ ॥

Segmented

यत्र मन्येत भूयिष्ठम् प्रावृषि इव तृण-उलपम् अन्नम् पानम् च ब्राह्मणः तत् जीवन् न अनुसंज्वरेत्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=1,n=s
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
तृण तृण pos=n,comp=y
उलपम् उलप pos=n,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
पानम् पान pos=n,g=n,c=1,n=s
pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
pos=i
अनुसंज्वरेत् अनुसंज्वर् pos=v,p=3,n=s,l=vidhilin