Original

सनत्सुजात उवाच ।येषां बले न विस्पर्धा बले बलवतामिव ।ते ब्राह्मणा इतः प्रेत्य स्वर्गलोके प्रकाशते ॥ १८ ॥

Segmented

सनत्सुजात उवाच येषाम् बले न विस्पर्धा बले बलवताम् इव ते ब्राह्मणा इतः प्रेत्य स्वर्ग-लोके प्रकाशते

Analysis

Word Lemma Parse
सनत्सुजात सनत्सुजात pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
येषाम् यद् pos=n,g=m,c=6,n=p
बले बल pos=n,g=n,c=7,n=s
pos=i
विस्पर्धा विस्पर्धा pos=n,g=f,c=1,n=s
बले बल pos=n,g=n,c=7,n=s
बलवताम् बलवत् pos=a,g=m,c=6,n=p
इव इव pos=i
ते तद् pos=n,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
इतः इतस् pos=i
प्रेत्य प्रे pos=vi
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat