Original

धृतराष्ट्र उवाच ।यानिमानाहुः स्वस्य धर्मस्य लोकान्द्विजातीनां पुण्यकृतां सनातनान् ।तेषां परिक्रमान्कथयन्तस्ततोऽन्यान्नैतद्विद्वन्नैव कृतं च कर्म ॥ १७ ॥

Segmented

धृतराष्ट्र उवाच यान् इमान् आहुः स्वस्य धर्मस्य लोकान् द्विजातीनाम् पुण्य-कृताम् सनातनान् तेषाम् परिक्रमान् कथयन्तः ततस् ऽन्यान् न एतत् विद्वन् न एव कृतम् च कर्म

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यान् यद् pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
स्वस्य स्व pos=a,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
द्विजातीनाम् द्विजाति pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
सनातनान् सनातन pos=a,g=m,c=2,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
परिक्रमान् परिक्रम pos=n,g=m,c=2,n=p
कथयन्तः कथय् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ऽन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
pos=i
एव एव pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s