Original

सनत्सुजात उवाच ।उभयमेव तत्रोपभुज्यते फलं धर्मस्यैवेतरस्य च ।धर्मेणाधर्मं प्रणुदतीह विद्वान्धर्मो बलीयानिति तस्य विद्धि ॥ १६ ॥

Segmented

सनत्सुजात उवाच उभयम् एव तत्र उपभुज्यते फलम् धर्मस्य एव इतरस्य च धर्मेण अधर्मम् प्रणुदति इह विद्वान् धर्मो बलीयान् इति तस्य विद्धि

Analysis

Word Lemma Parse
सनत्सुजात सनत्सुजात pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उभयम् उभय pos=a,g=n,c=1,n=s
एव एव pos=i
तत्र तत्र pos=i
उपभुज्यते उपभुज् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=1,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
एव एव pos=i
इतरस्य इतर pos=n,g=n,c=6,n=s
pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
प्रणुदति प्रणुद् pos=v,p=3,n=s,l=lat
इह इह pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
बलीयान् बलीयस् pos=a,g=m,c=1,n=s
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot