Original

धृतराष्ट्र उवाच ।येऽस्मिन्धर्मान्नाचरन्तीह केचित्तथा धर्मान्केचिदिहाचरन्ति ।धर्मः पापेन प्रतिहन्यते स्म उताहो धर्मः प्रतिहन्ति पापम् ॥ १५ ॥

Segmented

धृतराष्ट्र उवाच ये ऽस्मिन् धर्मान् न आचरन्ति इह केचित् तथा धर्मान् केचिद् इह आचरन्ति धर्मः पापेन प्रतिहन्यते स्म उत अहो धर्मः प्रतिहन्ति पापम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ये यद् pos=n,g=m,c=1,n=p
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
धर्मान् धर्म pos=n,g=m,c=2,n=p
pos=i
आचरन्ति आचर् pos=v,p=3,n=p,l=lat
इह इह pos=i
केचित् कश्चित् pos=n,g=m,c=1,n=p
तथा तथा pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
इह इह pos=i
आचरन्ति आचर् pos=v,p=3,n=p,l=lat
धर्मः धर्म pos=n,g=m,c=1,n=s
पापेन पाप pos=n,g=n,c=3,n=s
प्रतिहन्यते प्रतिहन् pos=v,p=3,n=s,l=lat
स्म अस् pos=v,p=1,n=p,l=lat
उत उत pos=i
अहो अहो pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रतिहन्ति प्रतिहन् pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=2,n=s