Original

एवं मृत्युं जायमानं विदित्वा ज्ञाने तिष्ठन्न बिभेतीह मृत्योः ।विनश्यते विषये तस्य मृत्युर्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥ १४ ॥

Segmented

एवम् मृत्युम् जायमानम् विदित्वा ज्ञाने तिष्ठन् न बिभेति इह मृत्योः विनश्यते विषये तस्य मृत्युः मृत्योः यथा विषयम् प्राप्य मर्त्यः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
जायमानम् जन् pos=va,g=m,c=2,n=s,f=part
विदित्वा विद् pos=vi
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
pos=i
बिभेति भी pos=v,p=3,n=s,l=lat
इह इह pos=i
मृत्योः मृत्यु pos=n,g=m,c=5,n=s
विनश्यते विनश् pos=v,p=3,n=s,l=lat
विषये विषय pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
यथा यथा pos=i
विषयम् विषय pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s