Original

अमन्यमानः क्षत्रिय किंचिदन्यन्नाधीयते तार्ण इवास्य व्याघ्रः ।क्रोधाल्लोभान्मोहमयान्तरात्मा स वै मृत्युस्त्वच्छरीरे य एषः ॥ १३ ॥

Segmented

अमन्यमानः क्षत्रिय किंचिद् अन्यन् न आधीयते तार्ण इव अस्य व्याघ्रः क्रोधात् लोभात् मोह-मय-अन्तरात्मा स वै मृत्युः त्वद्-शरीरे य एषः

Analysis

Word Lemma Parse
अमन्यमानः अमन्यमान pos=a,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,g=m,c=8,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अन्यन् अन्य pos=n,g=n,c=1,n=s
pos=i
आधीयते आधा pos=v,p=3,n=s,l=lat
तार्ण तार्ण pos=a,g=m,c=1,n=s
इव इव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
लोभात् लोभ pos=n,g=m,c=5,n=s
मोह मोह pos=n,comp=y
मय मय pos=a,comp=y
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
शरीरे शरीर pos=n,g=n,c=7,n=s
यद् pos=n,g=m,c=1,n=s
एषः एतद् pos=n,g=m,c=1,n=s