Original

अभिध्या वै प्रथमं हन्ति चैनं कामक्रोधौ गृह्य चैनं तु पश्चात् ।एते बालान्मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम् ॥ १२ ॥

Segmented

अभिध्या वै प्रथमम् हन्ति च एनम् काम-क्रोधौ गृह्य च एनम् तु पश्चात् एते बालान् मृत्यवे प्रापयन्ति धीराः तु धैर्येण तरन्ति मृत्युम्

Analysis

Word Lemma Parse
अभिध्या अभिध्या pos=n,g=f,c=1,n=s
वै वै pos=i
प्रथमम् प्रथम pos=a,g=m,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=1,n=d
गृह्य ग्रह् pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तु तु pos=i
पश्चात् पश्चात् pos=i
एते एतद् pos=n,g=m,c=1,n=p
बालान् बाल pos=n,g=m,c=2,n=p
मृत्यवे मृत्यु pos=n,g=m,c=4,n=s
प्रापयन्ति प्रापय् pos=v,p=3,n=p,l=lat
धीराः धीर pos=a,g=m,c=1,n=p
तु तु pos=i
धैर्येण धैर्य pos=n,g=n,c=3,n=s
तरन्ति तृ pos=v,p=3,n=p,l=lat
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s