Original

तमोऽप्रकाशो भूतानां नरकोऽयं प्रदृश्यते ।गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥ ११ ॥

Segmented

तमो ऽप्रकाशो भूतानाम् नरको ऽयम् प्रदृश्यते गृह्यन्त इव धावन्ति गच्छन्तः श्वभ्रम् उन्मुखाः

Analysis

Word Lemma Parse
तमो तमस् pos=n,g=n,c=1,n=s
ऽप्रकाशो अप्रकाश pos=a,g=m,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
नरको नरक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat
गृह्यन्त ग्रह् pos=v,p=3,n=p,l=lat
इव इव pos=i
धावन्ति धाव् pos=v,p=3,n=p,l=lat
गच्छन्तः गम् pos=va,g=m,c=1,n=p,f=part
श्वभ्रम् श्वभ्र pos=n,g=n,c=2,n=s
उन्मुखाः उन्मुख pos=a,g=m,c=1,n=p