Original

कामानुसारी पुरुषः कामाननु विनश्यति ।कामान्व्युदस्य धुनुते यत्किंचित्पुरुषो रजः ॥ १० ॥

Segmented

काम-अनुसारी पुरुषः कामान् अनु विनश्यति कामान् व्युदस्य धुनुते यत् किंचित् पुरुषो रजः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
अनुसारी अनुसारिन् pos=a,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कामान् काम pos=n,g=m,c=2,n=p
अनु अनु pos=i
विनश्यति विनश् pos=v,p=3,n=s,l=lat
कामान् काम pos=n,g=m,c=2,n=p
व्युदस्य व्युदस् pos=vi
धुनुते धू pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
रजः रजस् pos=n,g=n,c=2,n=s