Original

अजश्च कांस्यं च रथश्च नित्यं मध्वाकर्षः शकुनिः श्रोत्रियश्च ।वृद्धो ज्ञातिरवसन्नो वयस्य एतानि ते सन्तु गृहे सदैव ॥ ८ ॥

Segmented

अजः च कांस्यम् च रथः च नित्यम् मधु-आकर्षः शकुनिः श्रोत्रियः च वृद्धो ज्ञातिः अवसन्नो वयस्य एतानि ते सन्तु गृहे सदा एव

Analysis

Word Lemma Parse
अजः अज pos=n,g=m,c=1,n=s
pos=i
कांस्यम् कांस्य pos=n,g=n,c=1,n=s
pos=i
रथः रथ pos=n,g=m,c=1,n=s
pos=i
नित्यम् नित्यम् pos=i
मधु मधु pos=n,comp=y
आकर्षः आकर्ष pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
श्रोत्रियः श्रोत्रिय pos=n,g=m,c=1,n=s
pos=i
वृद्धो वृद्ध pos=a,g=m,c=1,n=s
ज्ञातिः ज्ञाति pos=n,g=m,c=1,n=s
अवसन्नो अवसद् pos=va,g=m,c=1,n=s,f=part
वयस्य वयस्य pos=n,g=m,c=1,n=s
एतानि एतद् pos=n,g=n,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
सन्तु अस् pos=v,p=3,n=p,l=lot
गृहे गृह pos=n,g=m,c=7,n=s
सदा सदा pos=i
एव एव pos=i