Original

आशा धृतिं हन्ति समृद्धिमन्तकः क्रोधः श्रियं हन्ति यशः कदर्यता ।अपालनं हन्ति पशूंश्च राजन्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥ ७ ॥

Segmented

आशा धृतिम् हन्ति समृद्धिम् अन्तकः क्रोधः श्रियम् हन्ति यशः कदर्य-ता अपालनम् हन्ति पशून् च राजन्न् एकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम्

Analysis

Word Lemma Parse
आशा आशा pos=n,g=f,c=1,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
समृद्धिम् समृद्धि pos=n,g=f,c=2,n=s
अन्तकः अन्तक pos=n,g=m,c=1,n=s
क्रोधः क्रोध pos=n,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
यशः यशस् pos=n,g=n,c=2,n=s
कदर्य कदर्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
अपालनम् अपालन pos=n,g=n,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
पशून् पशु pos=n,g=m,c=2,n=p
pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
एकः एक pos=n,g=m,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s