Original

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ ६ ॥

Segmented

न अग्निः तृप्यति काष्ठानाम् न आपगानाम् महोदधिः न अन्तकः सर्व-भूतानाम् न पुंसाम् वाम-लोचना

Analysis

Word Lemma Parse
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
तृप्यति तृप् pos=v,p=3,n=s,l=lat
काष्ठानाम् काष्ठ pos=n,g=n,c=6,n=p
pos=i
आपगानाम् आपगा pos=n,g=f,c=6,n=p
महोदधिः महोदधि pos=n,g=m,c=1,n=s
pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
पुंसाम् पुंस् pos=n,g=m,c=6,n=p
वाम वाम pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s