Original

सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम् ।सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् ॥ ५ ॥

Segmented

सुख-अर्थिनः कुतो विद्या न अस्ति विद्या-अर्थिनः सुखम् सुख-अर्थी वा त्यजेद् विद्याम् विद्या-अर्थी वा सुखम् त्यजेत्

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=6,n=s
कुतो कुतस् pos=i
विद्या विद्या pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विद्या विद्या pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=6,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
सुख सुख pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
वा वा pos=i
त्यजेद् त्यज् pos=v,p=3,n=s,l=vidhilin
विद्याम् विद्या pos=n,g=f,c=2,n=s
विद्या विद्या pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
वा वा pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin