Original

असूयैकपदं मृत्युरतिवादः श्रियो वधः ।अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥ ४ ॥

Segmented

असूया-एक-पदम् मृत्युः अतिवादः श्रियो वधः अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवः त्रयः

Analysis

Word Lemma Parse
असूया असूया pos=n,comp=y
एक एक pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
अतिवादः अतिवाद pos=n,g=m,c=1,n=s
श्रियो श्री pos=n,g=f,c=6,n=s
वधः वध pos=n,g=m,c=1,n=s
अशुश्रूषा अशुश्रूषा pos=n,g=f,c=1,n=s
त्वरा त्वरा pos=n,g=f,c=1,n=s
श्लाघा श्लाघा pos=n,g=f,c=1,n=s
विद्यायाः विद्या pos=n,g=f,c=6,n=s
शत्रवः शत्रु pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p