Original

न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केनचित् ।दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् ॥ ३० ॥

Segmented

न दिष्टम् अभ्यतिक्रान्तुम् शक्यम् मर्त्येन केनचित् दिष्टम् एव कृतम् मन्ये पौरुषम् तु निरर्थकम्

Analysis

Word Lemma Parse
pos=i
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
अभ्यतिक्रान्तुम् अभ्यतिक्रम् pos=vi
शक्यम् शक्य pos=a,g=n,c=1,n=s
मर्त्येन मर्त्य pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
दिष्टम् दिष्ट pos=n,g=n,c=2,n=s
एव एव pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
तु तु pos=i
निरर्थकम् निरर्थक pos=a,g=n,c=1,n=s