Original

अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ ३ ॥

Segmented

अनृतम् च समुत्कर्षे राज-गामिन् च पैशुनम् गुरोः च अलीक-निर्बन्धः समानि ब्रह्महत्यया

Analysis

Word Lemma Parse
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
समुत्कर्षे समुत्कर्ष pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
गामिन् गामिन् pos=a,g=n,c=1,n=s
pos=i
पैशुनम् पैशुन pos=n,g=n,c=1,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
pos=i
अलीक अलीक pos=n,comp=y
निर्बन्धः निर्बन्ध pos=n,g=m,c=1,n=s
समानि सम pos=n,g=n,c=1,n=p
ब्रह्महत्यया ब्रह्महत्या pos=n,g=f,c=3,n=s