Original

सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा ।दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥ २९ ॥

Segmented

सा तु बुद्धिः कृता अपि एवम् पाण्डवान् प्रति मे सदा दुर्योधनम् समासाद्य पुनः विपरिवर्तते

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
एवम् एवम् pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
मे मद् pos=n,g=,c=6,n=s
सदा सदा pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
पुनः पुनर् pos=i
विपरिवर्तते विपरिवृत् pos=v,p=3,n=s,l=lat