Original

धृतराष्ट्र उवाच ।एवमेतद्यथा मां त्वमनुशाससि नित्यदा ।ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥ २८ ॥

Segmented

धृतराष्ट्र उवाच एवम् एतद् यथा माम् त्वम् अनुशाससि नित्यदा मे अपि च मतिः सौम्य भवति एवम् यथा आत्थ माम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुशाससि अनुशास् pos=v,p=2,n=s,l=lat
नित्यदा नित्यदा pos=i
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
pos=i
मतिः मति pos=n,g=f,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
भवति भू pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
यथा यथा pos=i
आत्थ अह् pos=v,p=2,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s