Original

चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो हेतुं चात्र ब्रुवतो मे निबोध ।क्षात्राद्धर्माद्धीयते पाण्डुपुत्रस्तं त्वं राजन्राजधर्मे नियुङ्क्ष्व ॥ २७ ॥

Segmented

चातुर्वर्ण्यस्य एष धर्मः ते उक्तवान् हेतुम् च अत्र ब्रुवतो मे निबोध क्षात्राद् धर्मतः हीयते पाण्डु-पुत्रः तम् त्वम् राजन् राज-धर्मे नियुङ्क्ष्व

Analysis

Word Lemma Parse
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
हेतुम् हेतु pos=n,g=m,c=2,n=s
pos=i
अत्र अत्र pos=i
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
क्षात्राद् क्षात्र pos=a,g=m,c=5,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
हीयते हा pos=v,p=3,n=s,l=lat
पाण्डु पाण्डु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
धर्मे धर्म pos=n,g=m,c=7,n=s
नियुङ्क्ष्व नियुज् pos=v,p=2,n=s,l=lot