Original

ब्रह्मक्षत्रं वैश्यवर्णं च शूद्रः क्रमेणैतान्न्यायतः पूजयानः ।तुष्टेष्वेतेष्वव्यथो दग्धपापस्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥ २६ ॥

Segmented

ब्रह्म-क्षत्रम् वैश्य-वर्णम् च शूद्रः क्रमेण एतान् न्यायात् पूजयानः तुष्टेषु एतेषु अव्यथः दग्ध-पापः त्यक्त्वा देहम् स्वर्ग-सुखानि भुङ्क्ते

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रम् क्षत्र pos=n,g=m,c=2,n=s
वैश्य वैश्य pos=n,comp=y
वर्णम् वर्ण pos=n,g=m,c=2,n=s
pos=i
शूद्रः शूद्र pos=n,g=m,c=1,n=s
क्रमेण क्रमेण pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
न्यायात् न्याय pos=n,g=m,c=5,n=s
पूजयानः पूजय् pos=va,g=m,c=1,n=s,f=part
तुष्टेषु तुष् pos=va,g=m,c=7,n=p,f=part
एतेषु एतद् pos=n,g=m,c=7,n=p
अव्यथः अव्यथ pos=a,g=m,c=1,n=s
दग्ध दह् pos=va,comp=y,f=part
पापः पाप pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
देहम् देह pos=n,g=m,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
सुखानि सुख pos=n,g=n,c=2,n=p
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat