Original

वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च धनैः काले संविभज्याश्रितांश्च ।त्रेतापूतं धूममाघ्राय पुण्यं प्रेत्य स्वर्गे देवसुखानि भुङ्क्ते ॥ २५ ॥

Segmented

वैश्यो ऽधीत्य ब्राह्मणान् क्षत्रियाम् च धनैः काले संविभज्य आश्रितान् च त्रेता-पूतम् धूमम् आघ्राय पुण्यम् प्रेत्य स्वर्गे देव-सुखानि भुङ्क्ते

Analysis

Word Lemma Parse
वैश्यो वैश्य pos=n,g=m,c=1,n=s
ऽधीत्य अधी pos=vi
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
क्षत्रियाम् क्षत्रिय pos=n,g=m,c=2,n=p
pos=i
धनैः धन pos=n,g=n,c=3,n=p
काले काल pos=n,g=m,c=7,n=s
संविभज्य संविभज् pos=vi
आश्रितान् आश्रि pos=va,g=m,c=2,n=p,f=part
pos=i
त्रेता त्रेता pos=n,comp=y
पूतम् पू pos=va,g=m,c=2,n=s,f=part
धूमम् धूम pos=n,g=m,c=2,n=s
आघ्राय आघ्रा pos=vi
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
प्रेत्य प्रे pos=vi
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
सुखानि सुख pos=n,g=n,c=2,n=p
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat