Original

अधीत्य वेदान्परिसंस्तीर्य चाग्नीनिष्ट्वा यज्ञैः पालयित्वा प्रजाश्च ।गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा हतः संग्रामे क्षत्रियः स्वर्गमेति ॥ २४ ॥

Segmented

अधीत्य वेदान् परिसंस्तीर्य च अग्नीन् इष्ट्वा यज्ञैः पालयित्वा प्रजाः च गो ब्राह्मण-अर्थे शस्त्र-पूत-अन्तरात्मा हतः संग्रामे क्षत्रियः स्वर्गम् एति

Analysis

Word Lemma Parse
अधीत्य अधी pos=vi
वेदान् वेद pos=n,g=m,c=2,n=p
परिसंस्तीर्य परिसंस्तृ pos=vi
pos=i
अग्नीन् अग्नि pos=n,g=m,c=2,n=p
इष्ट्वा यज् pos=vi
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
पालयित्वा पालय् pos=vi
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
गो गो pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
शस्त्र शस्त्र pos=n,comp=y
पूत पू pos=va,comp=y,f=part
अन्तरात्मा अन्तरात्मन् pos=n,g=m,c=1,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat