Original

नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी पतितान्नवर्जी ।ऋतं ब्रुवन्गुरवे कर्म कुर्वन्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥ २३ ॥

Segmented

नित्य-उदकी नित्य-यज्ञ-उपवीती नित्य-स्वाध्यायी पतित-अन्न-वर्जी ऋतम् ब्रुवन् गुरवे कर्म कुर्वन् न ब्राह्मणः च्यवते ब्रह्म-लोकात्

Analysis

Word Lemma Parse
नित्य नित्य pos=a,comp=y
उदकी उदकिन् pos=a,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
यज्ञ यज्ञ pos=n,comp=y
उपवीती उपवीतिन् pos=a,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
स्वाध्यायी स्वाध्यायिन् pos=a,g=m,c=1,n=s
पतित पतित pos=a,comp=y
अन्न अन्न pos=n,comp=y
वर्जी वर्जिन् pos=a,g=m,c=1,n=s
ऋतम् ऋत pos=n,g=n,c=2,n=s
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
गुरवे गुरु pos=n,g=m,c=4,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
च्यवते च्यु pos=v,p=3,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s