Original

प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं विद्यावृद्धं वयसा चापि वृद्धम् ।कार्याकार्ये पूजयित्वा प्रसाद्य यः संपृच्छेन्न स मुह्येत्कदाचित् ॥ २१ ॥

Segmented

प्रज्ञा-वृद्धम् धर्म-वृद्धम् स्व-बन्धुम् विद्या-वृद्धम् वयसा च अपि वृद्धम् कार्य-अकार्ये पूजयित्वा प्रसाद्य यः संपृच्छेत् न स मुह्येत् कदाचित्

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,comp=y
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
धर्म धर्म pos=n,comp=y
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
स्व स्व pos=a,comp=y
बन्धुम् बन्धु pos=n,g=m,c=2,n=s
विद्या विद्या pos=n,comp=y
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
वयसा वयस् pos=n,g=n,c=3,n=s
pos=i
अपि अपि pos=i
वृद्धम् वृध् pos=va,g=m,c=2,n=s,f=part
कार्य कार्य pos=n,comp=y
अकार्ये अकार्य pos=n,g=n,c=7,n=s
पूजयित्वा पूजय् pos=vi
प्रसाद्य प्रसादय् pos=vi
यः यद् pos=n,g=m,c=1,n=s
संपृच्छेत् सम्प्रच्छ् pos=v,p=3,n=s,l=vidhilin
pos=i
तद् pos=n,g=m,c=1,n=s
मुह्येत् मुह् pos=v,p=3,n=s,l=vidhilin
कदाचित् कदाचिद् pos=i