Original

कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम् ।कृत्वा धृतिमयीं नावं जन्मदुर्गाणि संतर ॥ २० ॥

Segmented

काम-क्रोध-ग्राहवतीम् पञ्च-इन्द्रिय-जलाम् नदीम् कृत्वा धृति-मयीम् नावम् जन्म-दुर्गाणि संतर

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
ग्राहवतीम् ग्राहवत् pos=a,g=f,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
धृति धृति pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
नावम् नौ pos=n,g=,c=2,n=s
जन्म जन्मन् pos=n,comp=y
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
संतर संतृ pos=v,p=2,n=s,l=lot