Original

महान्तमप्यर्थमधर्मयुक्तं यः संत्यजत्यनुपाक्रुष्ट एव ।सुखं स दुःखान्यवमुच्य शेते जीर्णां त्वचं सर्प इवावमुच्य ॥ २ ॥

Segmented

महान्तम् अपि अर्थम् अधर्म-युक्तम् यः संत्यजति अनुपाक्रुष्टः एव सुखम् स दुःखानि अवमुच्य शेते जीर्णाम् त्वचम् सर्प इव अवमुच्य

Analysis

Word Lemma Parse
महान्तम् महत् pos=a,g=m,c=2,n=s
अपि अपि pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अधर्म अधर्म pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
संत्यजति संत्यज् pos=v,p=3,n=s,l=lat
अनुपाक्रुष्टः अनुपाक्रुष्ट pos=a,g=m,c=1,n=s
एव एव pos=i
सुखम् सुखम् pos=i
तद् pos=n,g=m,c=1,n=s
दुःखानि दुःख pos=n,g=n,c=2,n=p
अवमुच्य अवमुच् pos=vi
शेते शी pos=v,p=3,n=s,l=lat
जीर्णाम् जृ pos=va,g=f,c=2,n=s,f=part
त्वचम् त्वच् pos=n,g=f,c=2,n=s
सर्प सर्प pos=n,g=m,c=1,n=s
इव इव pos=i
अवमुच्य अवमुच् pos=vi