Original

इदं वचः शक्ष्यसि चेद्यथावन्निशम्य सर्वं प्रतिपत्तुमेवम् ।यशः परं प्राप्स्यसि जीवलोके भयं न चामुत्र न चेह तेऽस्ति ॥ १८ ॥

Segmented

इदम् वचः शक्ष्यसि चेद् यथावन् निशम्य सर्वम् प्रतिपत्तुम् एवम् यशः परम् प्राप्स्यसि जीव-लोके भयम् न च अमुत्र न च इह ते ऽस्ति

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
शक्ष्यसि शक् pos=v,p=2,n=s,l=lrt
चेद् चेद् pos=i
यथावन् यथावत् pos=i
निशम्य निशामय् pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रतिपत्तुम् प्रतिपद् pos=vi
एवम् एवम् pos=i
यशः यशस् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
pos=i
इह इह pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat