Original

अस्माल्लोकादूर्ध्वममुष्य चाधो महत्तमस्तिष्ठति ह्यन्धकारम् ।तद्वै महामोहनमिन्द्रियाणां बुध्यस्व मा त्वां प्रलभेत राजन् ॥ १७ ॥

Segmented

अस्माल् लोकाद् ऊर्ध्वम् अमुष्य च अधस् महत् तमः तिष्ठति हि अन्धकारम् तद् वै महा-मोहनम् इन्द्रियाणाम् बुध्यस्व मा त्वाम् प्रलभेत राजन्

Analysis

Word Lemma Parse
अस्माल् इदम् pos=n,g=m,c=5,n=s
लोकाद् लोक pos=n,g=m,c=5,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
अमुष्य अदस् pos=n,g=m,c=6,n=s
pos=i
अधस् अधस् pos=i
महत् महत् pos=a,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
हि हि pos=i
अन्धकारम् अन्धकार pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
महा महत् pos=a,comp=y
मोहनम् मोहन pos=a,g=n,c=1,n=s
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
मा मा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रलभेत प्रलभ् pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s