Original

अन्यो धनं प्रेतगतस्य भुङ्क्ते वयांसि चाग्निश्च शरीरधातून् ।द्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः ॥ १५ ॥

Segmented

अन्यो धनम् प्रेत-गतस्य भुङ्क्ते वयांसि च अग्निः च शरीर-धातून् द्वाभ्याम् अयम् सह गच्छति अमुत्र पुण्येन पापेन च वेष्ट्यमानः

Analysis

Word Lemma Parse
अन्यो अन्य pos=n,g=m,c=1,n=s
धनम् धन pos=n,g=n,c=2,n=s
प्रेत प्रेत pos=n,comp=y
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
वयांसि वयस् pos=n,g=n,c=2,n=p
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
शरीर शरीर pos=n,comp=y
धातून् धातु pos=n,g=m,c=2,n=p
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
अयम् इदम् pos=n,g=m,c=1,n=s
सह सह pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
अमुत्र अमुत्र pos=i
पुण्येन पुण्य pos=n,g=n,c=3,n=s
पापेन पाप pos=n,g=n,c=3,n=s
pos=i
वेष्ट्यमानः वेष्टय् pos=va,g=m,c=1,n=s,f=part