Original

मृतं पुत्रं दुःखपुष्टं मनुष्या उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति ।तं मुक्तकेशाः करुणं रुदन्तश्चितामध्ये काष्ठमिव क्षिपन्ति ॥ १४ ॥

Segmented

मृतम् पुत्रम् दुःख-पुष्टम् मनुष्या उत्क्षिप्य राजन् स्व-गृहात् निर्हरन्ति तम् मुक्तकेशाः करुणम् रुदन्तः चिता-मध्ये काष्ठम् इव क्षिपन्ति

Analysis

Word Lemma Parse
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
पुष्टम् पुष् pos=va,g=m,c=2,n=s,f=part
मनुष्या मनुष्य pos=n,g=m,c=1,n=p
उत्क्षिप्य उत्क्षिप् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
गृहात् गृह pos=n,g=n,c=5,n=s
निर्हरन्ति निर्हृ pos=v,p=3,n=p,l=lat
तम् तद् pos=n,g=m,c=2,n=s
मुक्तकेशाः मुक्तकेश pos=a,g=m,c=1,n=p
करुणम् करुण pos=a,g=n,c=2,n=s
रुदन्तः रुद् pos=va,g=m,c=1,n=p,f=part
चिता चिता pos=n,comp=y
मध्ये मध्ये pos=i
काष्ठम् काष्ठ pos=n,g=n,c=2,n=s
इव इव pos=i
क्षिपन्ति क्षिप् pos=v,p=3,n=p,l=lat