Original

महाबलान्पश्य महानुभावान्प्रशास्य भूमिं धनधान्यपूर्णाम् ।राज्यानि हित्वा विपुलांश्च भोगान्गतान्नरेन्द्रान्वशमन्तकस्य ॥ १३ ॥

Segmented

महा-बलान् पश्य महा-अनुभावान् प्रशास्य भूमिम् धन-धान्य-पूर्णाम् राज्यानि हित्वा विपुलान् च भोगान् गतान् नरेन्द्रान् वशम् अन्तकस्य

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
अनुभावान् अनुभाव pos=n,g=m,c=2,n=p
प्रशास्य प्रशास् pos=vi
भूमिम् भूमि pos=n,g=f,c=2,n=s
धन धन pos=n,comp=y
धान्य धान्य pos=n,comp=y
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
राज्यानि राज्य pos=n,g=n,c=2,n=p
हित्वा हा pos=vi
विपुलान् विपुल pos=a,g=m,c=2,n=p
pos=i
भोगान् भोग pos=n,g=m,c=2,n=p
गतान् गम् pos=va,g=m,c=2,n=p,f=part
नरेन्द्रान् नरेन्द्र pos=n,g=m,c=2,n=p
वशम् वश pos=n,g=m,c=2,n=s
अन्तकस्य अन्तक pos=n,g=m,c=6,n=s